B 344-1 Ramalarahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/1
Title: Ramalarahasya
Dimensions: 35.4 x 14 cm x 233 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1791
Acc No.: NAK 3/17
Remarks: folio number uncertain; continuation from B 343/16


Reel No. B 344-1 Inventory No.: 56967

Title Ramalarahasya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.4 x 14.0 cm

Folios 223

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation rama. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/17

Manuscript Features

Incomplete; MS contains the MS of Ramalarahasya in folios 1-232 and in another hand, text of the Ramalarahasya available in folios 99-100.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ

gaṇanāthaṃ namaskṛtya praṇavādyaṃ guru(!)ttathā ||

kurve sārataraṃ brahmaṃ yena mānasikam vadet 1

ramalarahasyaṃ nāmedaṃ śāstraṃ sārataraṃ vruve

lābha[ṃ] labhe[t] sukhaṃ duḥkhaṃ jayaṃ caiva parājaym 2

jīvanaṃ maraṇaṃ guhyaṃ manobhilakhi(!)tan tathā

vṛttāntaṃ sarvvajantūnāṃ yena jānāti tadviduḥ 3

athānukramaṇikā

asmin śāstre sarvāṇi catvāri prakaraṇāni santi tatra prathamaṃ ramalarūpiṇor utpattikathanaṃ nāma tasya trayodhyāyāḥ dvitīyaprakaraṇa⟨ṃ⟩rūpiṇaṃ vyākhyānarūpam tasya caikaviṃśatikā(!) adhyāya tṛtīyaprakaraṇam tanvādidvādaśabhāvānāṃ praśnakathanarūpam tasya dvādaśādhyāyāḥ (fol. 1v1–4)

«End: »

yadi pṛcched vṛttāṃtasamīcīnaṃ vartate vā nāstītyata āha | ekādaśa11paṃcamā5bhyāṃ rūpiṇam utpādya ca prathamagṛharūpiṇā guṇitvā ʼnyarūpiṇam utpādayet || tasya pra(tha)magṛharūpiṇaś ca saṃkhyāsamūhaṃ kṛtvā bhajet || yadi pṛcched asmāccho ʼkān mukto bhavati vā netyata āha | ekādśa11paṃcamā5bhyāṃ rūpiṇam utpādya taṃ ca caturthagṛharūpiṇā guṇitvā ʼnyarūpiṇam utpādayet || tasya prathamagṛharūpiṇa dravasaṃkhyāsamūhaṃ kṛtvā bhajāt(!) || yadi pṛcchet kutaści(tratu)na vastunaḥ prātpir bhaviṣyati vā nāstītyata āha || paṃcama5dvitī (fol. 233r8–11)

«Sub-colophon: »

iti śrīramalarahasye varṇakramasaṃjñiko(!) nāma aṣṭamādhyāyaḥ || atha navamādhyāyo vyākhyāyate (exp. 244b, fol. 100r2–3)

iti śrīramalarahasye sārasaṃgrahe bhaṃvagṛhasya praśnakathanaṃ nāma ekādaśo ʼdhyāyaḥ || samāptaḥ || 11 || (fol. 202v9–10)

Microfilm Details

Reel No. B 344/1

Date of Filming 09-08-1972

Exposures 246

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 24-02-2010

Bibliography