B 344-1 Ramalarahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/1
Title: Ramalarahasya
Dimensions: 35.4 x 14 cm x 233 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1791
Acc No.: NAK 3/17
Remarks: folio number uncertain; continuation from B 343/16
Reel No. B 344-1 Inventory No.: 56967
Title Ramalarahasya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 35.4 x 14.0 cm
Folios 223
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation rama. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/17
Manuscript Features
Incomplete; MS contains the MS of Ramalarahasya in folios 1-232 and in another hand, text of the Ramalarahasya available in folios 99-100.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ
gaṇanāthaṃ namaskṛtya praṇavādyaṃ guru(!)ttathā ||
kurve sārataraṃ brahmaṃ yena mānasikam vadet 1
ramalarahasyaṃ nāmedaṃ śāstraṃ sārataraṃ vruve
lābha[ṃ] labhe[t] sukhaṃ duḥkhaṃ jayaṃ caiva parājaym 2
jīvanaṃ maraṇaṃ guhyaṃ manobhilakhi(!)tan tathā
vṛttāntaṃ sarvvajantūnāṃ yena jānāti tadviduḥ 3
athānukramaṇikā
asmin śāstre sarvāṇi catvāri prakaraṇāni santi tatra prathamaṃ ramalarūpiṇor utpattikathanaṃ nāma tasya trayodhyāyāḥ dvitīyaprakaraṇa⟨ṃ⟩rūpiṇaṃ vyākhyānarūpam tasya caikaviṃśatikā(!) adhyāya tṛtīyaprakaraṇam tanvādidvādaśabhāvānāṃ praśnakathanarūpam tasya dvādaśādhyāyāḥ (fol. 1v1–4)
«End: »
yadi pṛcched vṛttāṃtasamīcīnaṃ vartate vā nāstītyata āha | ekādaśa11paṃcamā5bhyāṃ rūpiṇam utpādya ca prathamagṛharūpiṇā guṇitvā ʼnyarūpiṇam utpādayet || tasya pra(tha)magṛharūpiṇaś ca saṃkhyāsamūhaṃ kṛtvā bhajet || yadi pṛcched asmāccho ʼkān mukto bhavati vā netyata āha | ekādśa11paṃcamā5bhyāṃ rūpiṇam utpādya taṃ ca caturthagṛharūpiṇā guṇitvā ʼnyarūpiṇam utpādayet || tasya prathamagṛharūpiṇa dravasaṃkhyāsamūhaṃ kṛtvā bhajāt(!) || yadi pṛcchet kutaści(tratu)na vastunaḥ prātpir bhaviṣyati vā nāstītyata āha || paṃcama5dvitī (fol. 233r8–11)
«Sub-colophon: »
iti śrīramalarahasye varṇakramasaṃjñiko(!) nāma aṣṭamādhyāyaḥ || atha navamādhyāyo vyākhyāyate (exp. 244b, fol. 100r2–3)
iti śrīramalarahasye sārasaṃgrahe bhaṃvagṛhasya praśnakathanaṃ nāma ekādaśo ʼdhyāyaḥ || samāptaḥ || 11 || (fol. 202v9–10)
Microfilm Details
Reel No. B 344/1
Date of Filming 09-08-1972
Exposures 246
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 24-02-2010
Bibliography